SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परकीयसुखंदृष्ट्वा, यो निजं कर्तुमिच्छति। सुख तु दुलभ मन्ये, सुतरांदुःखसन्ततिः ॥ ४६५।। प्रार्थनादिप्रयोगेण, परद्रव्योपजीविनः । __ असिद्धिः सर्वथा तेषां, परमार्थगतिः कुतः ॥ ४६६ ।। परस्वेन निजां पुष्टिं, ये चिकीर्षन्ति मानवाः। किं तेन सुकृतं लोके, तेषां जन्मनिरर्थकम् ॥ ४६७ ।। कदश्वेन तो राजा, निर्वेदमभिपद्यते । तद्वन्नीचजनाऽऽसक्तो-हीयते मानवोधमः ॥ ४६८ ॥ परदाररतो जन्तु-रवशः परिभूयते ।। अवामोत्युभयत्राश-मपमानं पदे पदे ॥ ४६९ ॥ इन्द्रियाग्निपराभूतो-यः शान्तिमाभिवाञ्छति ।। कालकूटविषं भुक्त्वा, जीवितेच्छःस दुर्मतिः ॥ ४७० ।। नाऽभीष्टं लभते जन्तुः, कर्मपाशनियन्त्रितः। सुखदुःखं समं कृत्वा, तस्मान्नीतिपरोभव ॥४७१ ।। इष्टं न कस्यचिदःखं, सर्वेषां सुखमीप्सितम् । कर्मयन्त्रप्रभावेण, प्राप्यते द्वितयं खलु ।। ४७२ ॥ न वेत्ति कर्मभूभर्तु-र्माहात्म्यं मोहितो जनः । कर्मराशिमनुत्सृज्य, कोऽयासीत्परमां गतिम् ॥४७३ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy