SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरूणां सन्निधौ क्रोध-स्त्याज्य एव मनीषिभिः । क्रोधिनां न भवेत्काऽपि, गुरुसंगतिसत्कलम् ॥ ४२० ॥ मान एव मनुष्याणां, हृदिस्थो गुणभेदकः । गुणलुब्धनरेणाशु, परिहार्योऽस्तिदुरतः ॥ ४२१ ।। मन्मथस्य वशं यातो, मूढतां प्रतिपद्यते । विमूढो नैव जानाति, कृत्याऽकृत्यविभेदताम् ॥ ४२२ ॥ मन्मथोग्रग्रहग्रस्तो-यो. नरो भ्रान्तमानसः। विवेकगुणहीनत्वा,-दभ्रश्यत्येव पदे पदे ॥४२३ ॥ सर्वभूतहिलायैव, यश्चरत्यविकल्पतः । ___ स तपस्वी व्रती दानी, सैव लोकप्रशस्तिभाक् ॥४२४॥ यथाविधि प्रवर्तेत, व्रतदानादिकमणि । स. प्रचण्डकलिं जित्वा, साम्यधर्मधरो भवेत् ॥४२५॥ स्तुतिनिन्दाऽभिभूतात्मा, योनिरीक्षेत मङ्गलम् । स क्षारभूमितो वाञ्छ, त्यचिरेणाऽमरद्रुमम् ॥ ४२६ ।। समाकमेनिजांश्लाघां, मोदन्ते नैवसज्जनाः । निन्दां चापि समाकर्ण्य, शोकलेशविवर्जिताः ॥४२७ ।। शान्तचित्तेन यो वैरि-वातंनिर्जयति क्रमात । स पुमान्सर्वदा पूज्यः, समस्तक्षितिमण्डले ॥ ४२८ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy