SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ संसाराऽरण्यवासोऽयं-प्रचण्डदुःखदायकः। कथं क्लेशमयस्तुभ्यं, रोचते मतिशालिने ॥ ४०२ ॥ अकस्मादागतं दुःखं, विचिन्त्य बुद्धिमानरः। शोकसागरमवमत्य, प्रमोदाराममाश्रयेत् ॥ ४०३ ॥ अनित्येन शरीरेण, रोगग्रस्तेन नित्यशः । यदि स्यात् परकार्य चे-त्तेन लब्धं भवेन्न किम् ॥४०४॥ परोपकृतये सर्व, सतां सर्वत्र संमतम् । इतरेषान्तु यमुक्तं, तदेव सफलं मतम् ॥ ४०५ ॥ नन्दितोऽपि चरेत्पापं, नीचो नीचक्रियारतः । वायसो मधुरं भुक्त्वा , ऽमेध्यवस्तु निषेवते ।। ४०६ ॥ मांसभोजी महादुष्टः, परमाणापहारकृत् । विरूद्धकर्मकारित्त्वा-न्नरकेषु विपच्यते ।। ४०७ ॥ सर्वदानेषु सदान-मभयं परिचक्ष्यते । सर्वदा प्राणिनः सर्वे, समीहन्ते हि जीवनम् ॥४०८॥ मांसमद्यपरित्यागी, मेधते जनसंमतः । मेधाविनो न रज्यन्ते, व्यसनेषु कदाचन ॥४०९॥ बरं विमवहीनोऽपि, न पुनर्व्यसनप्रियः । राजते रजनीकान्तो,-लाञ्छितोऽपि कलानिधिः॥४१०॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy