SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ विचिन्वन्ति बुधा धर्म, ततः सत्यव्यवस्थितिः । तयैव पूज्यता सुलभा, सा तु लोके सुदुर्लभा ॥ ३८४ ॥ तच्चवे दिन लोके, मामनीयो वचस्त्रिभिः । तन्मार्गयायिनां पुंसां न किञ्चिदवशिष्यते ॥ ३८५ ॥ विवेकनेत्रहीनानामपवर्त्मनि जायते । स्खलना तत्र कोदोषो - निरालम्बः पतत्यधः || ३८६ ॥ प्रधानं चक्षुरेकं हि सद्गुरु संगमाभिधम् । तदन्तरा नरो नैव, विजानाति हिताऽहितम् ।। ३८७ ।। अचिरेण विवेकानौ, ज्वलिते कामवैरिणः । अनिवार्यविपद्राशि, व्रजन्ति शलभ स्थितिम् ॥ ३८८ ॥ विवेकवारिणा सिचे - बुद्धि भूरुहमन्वहम् । फलानि मधुराण्येव, लभते नात्र संशयः ॥ ३८९ ॥ कियन्त्यभ्यस्य शास्त्राणि, नराः केचिद्विखण्डिताः । परबुद्धिप्रकाशेन, बम्भ्रमन्ति भवावीम् ॥ ३९० ॥ विपरीतोपदेशेन, सत्फलं नैव लभ्यते । नहि निम्बतरुः कश्चि-दाम्रदा ने प्रभुर्भवेत् ॥ ३९९ ॥ उपदेशपदं प्राप्य, सफलं मनुते जनुः । तदेवाऽविबुधो, निन्दन्, विजहाति सुदूरतः ॥ ३९२ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy