SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ફરક मांसाशी बोध्यमानोऽपि, न जहाति निजां क्रियाम् । व्यसनं दुस्त्यजं लोके, व्यसनैकसमाजुषाम् ॥.३६६ ॥ सतां संगतिमात्रेण, दुर्जनोऽपि गुणीभवेत् । अज्ञानदुर्विदग्धानां, सत्सङ्गोऽपि निरर्थकः ॥ ३६७ ॥ कदाग्रहग्रहग्रस्ता,-न विदन्ति हिताऽहितम् । तन्मार्गयायिनो मुग्धा-धर्मभ्रष्टाः कुतों जनाः ॥३६८।। कुशीलत्वं समासाद्य, कथं धर्मप्रचारणा । धर्माभावेऽर्थकामीया, दुर्लभा सिद्धिरवहम् ।। ३६९ ॥ विचारसारणी यस्य, चेतोभूम्यां वत्सदा । रसवत्तरवस्तत्र, फलन्तिविधिवत्सदा ॥ ३७० ॥ कर्मपाशढाबद्धा,-भ्रमन्ति परितो जनाः। __कर्मपाशविनिर्मुक्ता--निवृत्तिं यान्ति सत्त्वरम् ॥ ३७१ ।। शीर्णकर्मा जनो लोके, परानुद्ध मीश्वरः । स्वयमश्मसमोभोगी, ब्रूडत्येव भवोदधौ ॥ ३७२ ॥ अङ्गहीनो नरो लोके, शोभते धर्मतत्परः । साङ्गभूषोऽपिनिःसारो,--धर्महीनो न राजते ॥ ३७३ ॥ कौटिल्यं केवलानीतिः, संमताऽधर्मिणां सदा । न्यायव्याजेन मुष्णन्ति, प्रपञ्चबहुलाजनाः ॥ ३७४ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy