SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परबोधकृत सन्तो-ऽसन्तुष्टा विमलाशयाः । परोपकारव्यसनाः, कियन्तः सन्तिभूतले ॥ ५ ॥ स्वदोषान्नैवपश्यन्ति, परदोषपरायणाः । जनताविमनस्काहि, पूर्वापरविचक्षणा ॥६॥ कामद्विषन्तुलोभेन, मायिनोदययोज्झिताः । __वायुनावेगतःक्षिप्ते, धूलिपुञ्जेऽपि किं रवेः ॥७॥ शशिसाम्यं सदाशस्य, सदसज्जनतापहम् । स्वसुखायैक कोयत्नं, कुरुते न निजोचितम् ॥ ८॥ कालातिक्रममासाद्य, विपरीतगतिं व्रजेत् । सहस्रकिरणोऽप्यत्र, भजते विविधक्रमम् ॥ ९॥ सुधांमुधाकरीत्येव, वाक्मुधासुधियोदिता । __ तत्त्वज्ञानं ततः प्रोक्तं, तस्मात्सैवसुधास्मृता ॥१०॥ विफलं चरितं लोके, गर्दास्थानमनादितः । येनकेनाऽप्युपायेन, साफल्यं तनुते बुधः ।। ११ ॥ क्रमसाध्यानि कार्याणि, सफलानि भवन्ति हि । अकाले नैव पच्यन्ते, सस्यानि कृषिकर्मणाम् ॥१२॥ नम्रीभवन्तिसर्वत्र, तरवःफलशालिनः । सचेतना अपिस्तोका-विपरीतक्रियापगः ॥ १३ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy