SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शान्तिवस्तनुताच्छमिक्षितिपतिः, क्षीणाष्टकर्मावलि निर्मानोद्धरमारकोपभवभी-पञ्चाक्षजन्यातपः । वृत्ति शुद्धतरांसमानविषयां, त्रासत्रयोन्मूलनीधत्तयोजगदेकपूज्यचरितोऽ-शीतांशुपाथोनिधिः ॥३॥ (भन्द्रिका ललित] छंदः) जयति ते महापादुकायुगं, विशदबोधिदं द्वंद्वदारकम् । विपदपांनिधौ कुम्भसंभवो-निखिलदेहिना मन्तरारिहन् ? ॥४॥ शुभमनोरथश्रेणिसाधनं, तवपदाम्बुजद्वन्द्वभिष्टदम् ।। रविसरित्पते? सद्गुरो? गुरुं, वितरतु क्षितौमङ्गलावलीम् ॥५॥ शिवमंत्रसुतंत्रनिधानगृहं, भवतोयनिधि क्षयकुंभ भवः । कमला विमलाऽधिगतामवरा, तवपादयुगं रविवारिनिधे॥६॥ ( तोटकवृत्तम् ) भवदंघ्रियुगं भवतापहरं, दमितापरचित्तरतिमकरम् । रविसागर सद्गुरु रत्ननिधे?, जयतादखिलश्रमणाधिपते?||७॥ __ (शार्दूलविक्रीडितवृत्तम् ) श्रीमच्छान्तिलतागृहं भवभय-क्षोभान्तकं दिव्यभं दधादभूरिसुमङ्गलानि नितरां, नीतिप्रियाणां नृणाम् । सौम्याकार विभावसुक्षतविभं देवासुरवन्दितं, सबोधामृतवारिधे दिनपते ? त्वत्पादुकामण्डलम् ॥८॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy