SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.४ कुमतिपिहित-स्फारोद्बोधा-विमूढजनास्तव, विमलविभवां, मूर्त्तिरम्यां, निरीक्ष्यमनागपि । विमलजिन ? ये, द्वेषातीता भवन्तिनतादृशां, गतशुभदृशां मन्येतेषां गतिर्ननुकीदृशी ॥ ३ ॥ अभयपदवी, वीराधीना, यदीयमुखोद्गता, भववनगत क्षोभक्षान्ति, विधापयतिक्षणात् । अनुपममहाऽऽनन्दात्मानं, सुरेश्वरपूजितं, तमतिविमलं, देववन्दे, प्रधानपद स्थितम् ॥ ४ ॥ विमलभगवन् !, शस्याचाराः, सदैववचस्तव, मनसिविमले, भव्यात्मानो - विचिन्त्य जिनेश्वर ? । विकसितधिय - स्त्वामाराध्यं, भजन्तिमहोत्सुकाः, सुकृतसुभगा, धन्यात्मान - स्तएवविचक्षणाः ॥ ५ ॥ श्रीअनन्तनाथस्तवनम् ॥ १४ ॥ (भुजंगप्रयातंवृत्तम्) सुभन्यात्मनोयस्यदीव्यात्मगेहे, सदाद्योतते ऽनन्तचिन्तामणिर्याः । स्वयंतस्यदुष्टापदोयान्तिदूरे, सुसंपद्विलासो भवेदक्षताङ्गः ॥ १ ॥ समस्तिप्रभामानहीनायदत्रे, मृगाङ्कोष्णरश्मिविभाभासयन्ती । नसंदेवदेवासुरेन्द्रैर्नृनाथै-रनन्तप्रभुंर्तमुदाऽरंस्मरामि ॥ २ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy