SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सन्तोषस्वादुभोज्यं श्रुतरसनतया, स्वादयन्तः प्रकामं शुद्धां बुद्धिप्रदद्या-सुमतिजिनवरो-भक्तिराजजनेभ्यः ॥ १ ॥ वैमानंभूरिमानं, प्रवरगुणयुतो - निर्गुणश्रीजयन्तं सन्त्यज्यस्फीतकीर्त्तिः, स्थितिमभयकरीं, योभुविस्वीचकार । विख्यातोयस्यतीर्थङ्करसुमतिविभो - राक्षसारूयोगणश्च, तद्ध्यानंसिद्धिकारं, जनशुभमतिदं केवलंराधनीयम् ॥२॥ तीर्थाधीशः समस्ति, क्षपितपररति घभूपात्मजोमे, जीमूताभासमानः, समसुहृदसुह-न्मानसेमानहीने । तस्माद्वेषवन्हे ? प्रशमनमनघो नेष्यतिक्रूकर्मन् ? सद्यः संसारदावाऽनलगतजनताऽऽनन्दसन्दोहदायी ||३|| नक्षत्रक्षेत्र वृद्धि र्भवतिभुवनगा, यदपदाम्भोजलक्ष्म्या शान्तादुर्दान्तभावाः परमपदुतर ज्ञानभास्त्रत्मभावात् । योनिंसंप्राप्तआखो वर्व्यरुचदतिविभां, वर्द्धयन्वृद्धशील स्तंदेवदेववन्यं सुमतिजिनमहं, प्रार्थये प्रार्थनाभिः || ४ || भ्राजत्सौवर्णवर्णो गजरिपुतुलनां, धारयन्मामकीनेचित्तारामे विशाले, निवसतिसुमतिः, सर्वदा सर्वपूज्यः । तस्मात्त्वं दुष्टराग द्विपकुरुगमनं, देशमन्यं विचिन्त्य सन्तस्तिष्ठन्तियत्र, क्षणमपिवसति नसतामेवशस्या ||५|| , For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy