SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( २३९ ) Acharya Shri Kailassagarsuri Gyanmandir * 3 निक्कसायरस दंतस्स, सूरस्स ववसाइणो । संसारपरिभीअस्स, पञ्चक्खाणं सुहं भवे ॥ ६८ ॥ ५ ७ निष्कषायस्थ दान्तस्य, शूरस्य व्यवसायिनः । संसारपरिभीतस्य, प्रत्याख्यानं शुभभवेत् ॥ ६८ ॥ अर्थ:-षाय रहित, हान्त, ( पांय इंद्रियो भने छठ्ठा મનનેદમન કરનાર. ) શુરવીર અને ઉદ્યમવત તથા સંસારથી ભયભ્રાંત થએલા એવાનું પચ્ચખાણ રૂડું હાય. ५ ૬ १. ७ एअं पञ्चक्खाणं, जो काही मरणदेसकालंमि । ४ २ 3 ८ ૧૧ 6 १० धीरो अमूढसन्नो, सो गच्छइ उत्तमं ठाणं ॥ ६९ ॥ एतत्प्रत्याख्यानं, यः करिष्यति मरणदेशकाले । धीरोऽमृढसंज्ञः, सगच्छत्युत्तमं स्थानम् ।। ६९ ।। અ:-ધીર અને મુઝામણુરહિત જ્ઞાનવાળા મરણના અવસરે જે આ પચ્ચખાણ કરશે તે ઉત્તમ સ્થાનકને पामशे う धीरो जरमरणविऊं, धीरो (वीरो) विन्नाणनाणसंपन्नो । ૫ ८ ७ लागस्सुज्जोअगरा, दिसउ खयं सव्वदुक्खाणं ॥७०॥ For Private And Personal Use Only
SR No.008636
Book TitlePrakarana Sukhsindhu Part 1
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1920
Total Pages383
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy