SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२९) बालमरणाणिवहुसो,वहुआणि अक्तमाणिमरणाणि भरिहंति ते वराया, जे जिणवयणं न याति ॥४४॥ बालमरणानि बहुशो-बहुकान्यकामुकानि मरणानि । मरिष्यन्ति ते वराका-ये जिनवचनं न जानन्ति ॥ ४४ ॥ અર્થ –જે જિન વચનને નથી જાણતા તે બિચારા વારંવાર બાળમરણે અને ઘણીવાર ઈચ્છા રહિતપણે ( २४14 ) भरणे। पामरी. सत्थग्गहणं विसभ,-क्खणं च जलणं च जलप्पवेसो अणयारभंडसेत्री, जमणमरणाणुबंधीणि ॥ ४५ ॥ शस्त्रग्रहणं विषभक्षणञ्च, ज्वलनश्च जलप्रवेशश्च । अनाचारभाण्डसेविनो जन्ममरणाऽनुबन्धीनि ।। ४५ ॥ અર્થ-શસ્ત્રગ્રહણ, વિષક્ષણ, બળી જવું, પાણીમાં બુડી મરવું, અનાચાર તથા અધિક ઉપગરણ સેવનાર એ સર્વે જન્મ મરણની પરંપરા વધારનાર છે. उडमहे तिरियमिवि, मयाणि जीवेण वालमाणाणि । दसणनाणसहगओ, पंडियमरणं अणमरिस्स ॥१६॥ For Private And Personal Use Only
SR No.008636
Book TitlePrakarana Sukhsindhu Part 1
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1920
Total Pages383
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy