SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२७ ) कन्दर्प देवकिल्विषाऽभियोगा आसुरी च संमोहा | ता देवदुर्गतयो - मरणे विराधिने भवन्ति ॥ ३९ ॥ અર્થ:-મરણ વિરાધે છતે કંદર્પ દેવ, કિલવિધ્યા દેવ ( ઢેડદેવ ), ચાકરદેવ, દાસદેવ અને સમાહદેવ એ પાંચ દુર્ગતિ થાય છે. १ ર मिच्छादंसणरत्ता, सनियाणा किन्हलेसमोगाढा । { ७ પ્ E इह जे मरंति जीवा, तेर्सि दुलहा भवे वोही ॥ ४१० ॥ मिथ्यादर्शन रक्ताः, सनिदानाः कृष्णलेश्याऽवगाढाः । इह ये म्रियन्ते जीवास्तेषां दुर्लभा भवेद्वधिः ॥ ४० ॥ અર્થઃ-આ સ`સારમાં મિથ્યાદર્શનમાં રક્ત, નિયાણા સહિત, કૃષ્ણલેશ્યાવાળા જે જીવા મરણ પામે, તેને गोधिनी (समति) दुर्बल थाय छे. 3 सम्महंसणरत्ता, अनियाणा सुकलेस मोगाढा । ६ ७ 4 6 ૧૧ इह जे मरति जीवा, तेर्सि सुलहा भवे बोही ॥४१ सम्यग्दर्शन रक्ता - अनिदानाः शुक्ललेश्याऽवगाढाः । इह ये म्रियन्ते जीवा-स्तेषां सुलभा भवेद्वधिः ॥ ४१ ॥ For Private And Personal Use Only
SR No.008636
Book TitlePrakarana Sukhsindhu Part 1
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1920
Total Pages383
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy