SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( २२३ ) Acharya Shri Kailassagarsuri Gyanmandir ૩ ૧૦ असंजममन्नाणं, मिच्छत्तं सव्वमेव य ममन्तं । ૫ ७ ૬ ૧૧ ૧૨ ૧૪ ૧૩ ૧૫ जीवेसु अजीवेसु अ, तं निंदे तं च गरिहामि ॥ ३० असंयममज्ञानं, मिथ्यात्वं सर्वमेव च ममत्वम् । जीवेन जीवेषु च तन्निन्दामि त च गहमि ॥ ३० ॥ अर्थः-लव भने अलुवमां अविरतिने, अज्ञानने, મિથ્યાત્વને અને વળી સર્વ મમતાને નિંદુ છું અને ગછું. ર ૧ ૫ निंदामि निंदणिजं, गरिहामि अजं च मे गरहणिजं ૧૩ ૧૦ ११. ૧૩ १२. आलोएम अ सव्वं, अभितर बाहिर उवहिं ॥ ३१ ॥ निन्दामि निन्दनीयं- गहमि च यच्च मे गर्हणीयम् । आलोचयामि च सर्व-मभ्यन्तरं वाह्यमुपधिम् ।। ३१ ।। અર્થ :-નિ ંદવાયેાગ્ય કાર્યને હું નિ દુછું, અને જે મ્હને ગડુવા ચાગ્ય કાર્ય છે તે ગહું છું, સર્વે અભ્યતર અને ખાદ્ય उपधि (माया) ने हुं आयोवुं छु. → १ ર 3 ४ ૬ ५ जह बालो जंपतो, कज्जमकज्जं च उज्जुअं भणइ । ૧૩ ૧૨ १० ૧૧ तं तह आलोइज्जा, मायामोस पमुत्तूणं ॥ ३२ ॥ For Private And Personal Use Only
SR No.008636
Book TitlePrakarana Sukhsindhu Part 1
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1920
Total Pages383
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy