SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६७ ) દ 3 I ५७ ૧૦ C C जं दुक्कडंति मिच्छा, तं चैव निसेवइ पुणो पावं । ૧૨ पच्चक्खमुसावाई, मायानियडिप्पसंगो अ ॥ ११०॥ यद्दुष्कृतमिति मिथ्या, तच्चैव निषेवते पुनः पापम् । प्रत्यक्षमृषावादी, मायानिविडमसंगश्च ॥ ११० ॥ Ε અર્થ:- દુષ્કૃતને-પાપને મિથ્યા કરે, તેજ પાપના કારણને ફ્રીને સેવે, તે પ્રાણીને પ્રત્યક્ષ મૃષાવાદી અને માયાકપટના નિયિડ પ્રસગવાળા જાણવા. मिच्छामिदुक्कडं ए वाक्यनो अर्थ. ५ ४ C मिति मिउ मद्दवत्ते, छत्तीदोसाण छायणे होई । ७ ૧૧ ૧૨ ૧ ૧૩ ૧૪ ૧૫ १७ ૧ मित्तिअ मेराइडिओ, दुत्ति दुगंछामि अप्पाणं ॥ १११ ॥ मीति मृदुर्भावत्वे, च्छेति दोषाणांच्छादने भवति । मीति च मर्यादास्थितो, दुइति दुर्गच्छाम्यात्मानम् ॥ १११ ॥ १० ૧૨ 3 ૫ ७८.६ î î ← कति कडं में पावं, डत्तिय देवेमि तं उवसमेणं । ૧૪ १२. ૧૩ एसो मिच्छादुक्कड, पयक्खरत्थो समासेणं ॥ ११२ ॥ ऋति कृतं मे पापं, डेति च दहामि तदुपशमेन । एप मिध्यादुष्कृत. पदाक्षरार्थः समामेन ॥ ११२ ॥ For Private And Personal Use Only
SR No.008636
Book TitlePrakarana Sukhsindhu Part 1
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1920
Total Pages383
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy