SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४३ ) परिवारपूअहेऊ, ओसन्नाणं च आणुवित्तीए । चरणकरणनिगृहई, तं दुलहं बोहिअं जाणं ॥६१॥ परिवारपूजाहेतवे-ऽवसन्नानामनुवृत्त्या । चरणकरणौ निगुह्यति, तंदुर्लभबोधिकं जानीहि ॥ ६१ ॥ અર્થ-પરિવારના પૂજાના હેતુથી એસન્નાની અનુવૃત્તિઓ ચાલે અને ચરણસિત્તરી કરણસિત્તરીને ગોપવે, તેને સમકિત દુર્લભ જાણવું. आसन्नानी निश्राए चालवाथी सारा मुनिमा पण दोष प्राप्त थाय छे, त्यां दृष्टांत कहे छे. अंबस्स य निंबस्स य, दुण्हंपि समागयाइं मूलाई। संसग्गेण विणडो, अंबो निबत्तणं पत्तो ॥६२॥ आम्रस्य च निम्बस्य च, द्वयोरपि समागतानि मूलानि । संसर्गेण विनष्ट, आम्रो निम्बत्वं प्राप्तः ॥ ६२ ॥ અર્થ-આંબાના અને લીંબડાના એ બન્નેનાં મૂળ એકઠાં થયાં, તેમાં લીંબડાના સંસર્ગથી બે વિનષ્ટ થયે અને લીંબડાપણાને પામે. For Private And Personal Use Only
SR No.008636
Book TitlePrakarana Sukhsindhu Part 1
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1920
Total Pages383
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy