SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .१४ ( १३७ ) जहि नत्थि सारणा वारणा,यपडिचोयणाय गच्छंमि। सो अअगच्छो गच्छो, संजमकामीहि मुत्तव्यो॥४८॥ यत्र नास्ति सारणा, वारणा च प्रतिचोदना च गच्छे । स चागच्छो गच्छः, संयमकामिभि र्मोक्तव्यः॥४८॥ मथ:-२ १२भा सा२९५, पा२६, २२ २०४था याયણ અને પડિયણ થતી નથી, તે ગચ્છ અગચ્છ તુલ્ય છે, તેથી સંયમના વાંચછક મુનિએ તે ગ૭ને તજી દે. ___ गच्छनी उपेक्षा करवानुं अने पाळवानुं फळ. गच्छं तु उवेहंतो, कुव्वइ दीहंभवे विहीएआ। पालंतो पुण सिज्झइ, तइअ भवे भगवई सिद्ध॥४९ गच्छं तूपेक्षयन् , कुर्यादीर्घ भवं विधिना। . पालयन्पुनः सिध्यति, तृतीयभवे भगवत्यां सिद्धम् ॥४९।। અર્થ:-ગચ્છની ઉપેક્ષા કરે તે દીર્ધ-લાંબા ભવ કરે અને વિધિપૂર્વક પાલન કરે તે ત્રીજે ભવે સિદ્ધપદ પામે. એ પ્રમાણે શ્રી ભગવતિસૂત્રમાં સિદ્ધપણે કહ્યું છે. जत्थ हिरन्नसुवन्नं, हत्थेण पराणगंपि नो छिप्पे । कारणसमप्पियपि हु, गोयम गच्छं तयं भणिय॥५० १४ For Private And Personal Use Only
SR No.008636
Book TitlePrakarana Sukhsindhu Part 1
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1920
Total Pages383
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy