SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ ( १२९) धर्मरत्नस्य योग्यो, अक्षुद्रो रूपवान् प्रकृतिसौम्यः । लोकप्रियोऽकरो, भीरुरशठः सुदाक्षिण्यः ॥ ३१ ॥ ૧૨ ૧૩ ૧૪ लज्जालु अ दयालू, मज्झत्थो सोमदिट्टी गुणरागी । सकह सुपक्खजुत्तो, सुदीहदंसी विसेसन्नू ॥ ३२ ॥ लज्जालुश्च दयालु, मध्यस्थः सौम्यदृष्टिगुणरागी। सत्कथकः सुपक्षयुक्तः, सुदीर्घदर्शी विशेषज्ञः ॥ ३२ ॥ बुट्ठाणूगो विणिओ, कयन्त्रओ परहिअत्यकारी अ। तह चेव लद्धलक्खो, इगवीसगुणो हवइ सह्रो॥३३॥ वृद्धानुगो विनीतः, कृतज्ञः परहितार्थकारी च । तथाचैव लब्धलक्ष्य-एकविंशतिगुणो भवति श्राद्धः ॥३३॥ અર્થ-ધર્મરત્નને યોગ્ય એ શ્રાવક એકવીશ ગુણે કરીને યુક્ત હોય. તે એકવશ ગુણ આ પ્રમાણે-અશુદ્ર ૧, રૂપવંત ૨, પ્રકૃતિએ સિમ્ય ૩, લોકપ્રિય ૪, અકુર ૫, ભીરૂ ૬, અશઠ ૭, સુદાક્ષિણ્યવાન ૮, લજજાળુ ૯, દયાળુ ૧૦, મધ્યસ્થ સેમ્ય દષ્ટિ ૧૧, ગુણરાગી ૧૨, સત્કથક ૧૩, સુપક્ષયુક્ત ૧૪, સુદીર્ઘદશી ૧૫, વિશેષજ્ઞ ૧૬, વૃદ્ધાનુગ ૧૭, विनीत १८, कृतज्ञ १८, ५२हितार्था॥ २०, तेम areसक्ष २१. ૨૭ 31 For Private And Personal Use Only
SR No.008636
Book TitlePrakarana Sukhsindhu Part 1
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1920
Total Pages383
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy