SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org : १८२ : વિદ્યાદેવી सोन. કરતી છાકમછાળ; शासन - रणवाणी, સમતિની સાનિધ્ય, અનુભવરસ લીલા, આપે મુજસ જગીશ, વિ ધીરવળના, જ્ઞાનવમળ કહે શિશ. दीपमालिका स्तुति Acharya Shri Kailassagarsuri Gyanmandir 11 R 1! . पापायां पुरि चारुषष्ठतपसा पर्यकपर्यासनः, क्ष्मापालप्रभुहस्तिपालविपुल - श्रीशुक्लशालामनु । गोसे कार्तिकदर्शनागकरण - तुर्यारकांते शुभे, स्वतौ यः शिवमाप पापरहितं, संस्तौमि वीरप्रभुम् ॥ १ ॥ यद् गर्भागमनोद्भवत्रतवर - ज्ञानाक्षराप्तिक्षणे, संभूया सुपर्व संततिरहो, चक्रे महस्तत्क्षणात् । श्रीमन्नाभिभवादिवीरचरमा-स्ते श्रीजिनाधीश्वराः, संघायानचेतसे विदधतां श्रेयांस्यनेकानि च अर्थात्पूर्वमिदं जगाद जिनपः, श्रीवर्धमानाभिधस्तत्पश्चाद् गणनायका विरचयां चक्रुस्तरां सूत्रतः । श्रीमत्तीर्थ समर्थनैकसमये, सम्यग्दृशां भ्रस्पृशाम्, भूयाद् भावुककारकप्रवचनं, चेतश्चमत्कारि यत श्री तीर्थाधिपतीर्थभावनपरा, सिद्धायिका देवता, चचच्चक्रधरा सुरासुरनता, पायादपायादसौ । अर्हन् श्रीजिनचंद्रगीस्सुमतिनो भव्यात्मनः प्राणिनः, या चक्रेऽवमकष्टहस्तिनिधने, शार्दूलविक्रीडितं " ॥ ३ ॥ 118 11 " For Private And Personal Use Only
SR No.008635
Book TitlePrachin Stavanadi Sangrah
Original Sutra AuthorN/A
AuthorKunvarji Anandji Shah
PublisherKunvarji Anandji Shah Bhavnagar
Publication Year
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy