SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી પરમાત્મ જાતિ: ४७४ जाग्रत्यात्मनि ने निन्यं, बहिभानेषु शेरते उदामते परद्रव्ये, लिंगन्ते स्वगुणामृते १.॥ यथैवाभ्युदितः सूर्यः पिदधाति महान्तरं चारित्र परमंज्योति ?तितात्मा तथा मुनिः ॥ १६ ॥ प्रच्छन्नं परमज्योति, रात्मनोऽज्ञानभस्मना क्षणादाविर्भवत्युग्र व्यानवातमचारतः ॥ १७॥ परकीयप्रवृत्तौ ये, मूकांधवधिरोपमाः स्वगुणार्जनमज्जाश्च तैः परंज्योति राप्यते ॥१८॥ परेषां गुणदोषेषु, दृष्टिस्ते विषदायिनी स्वगुणानुभवालोक, दृष्टिःपीयूषवर्षिणी. ॥१९॥ स्वरूपदर्शनं श्लाघ्यं, पररूपेक्षणं वृथा एतावदेवविज्ञानं, परंज्योति प्रकाशक ॥२०॥ स्तोकमप्यात्मनो ज्योतिः पश्यतोदीपवद्धितं अधस्य दीप शतवत् परज्योतिर्न बहपि. ॥२१॥ समतामृतमन्नानां, समाधि तपाप्मनां रत्नत्रयमयंशुद्ध, परंज्योतिः प्रकाशत. ॥ २२ ॥ तीर्थकरा: गणधरा, लब्धिसिद्धाश्वसाधवः संजातास्त्रिजगद्वंद्याः परंज्योतिः प्रकाशतः ॥२३॥ नरागं नापिच द्वेष, विषमेषुयदाननेत औदासीन्य निमनात्मा, तदाप्नोति परंपहः ॥२४॥ विज्ञाय परमं ज्योति, मर्माहात्म्य मिदमुत्तमं यः स्थैर्य याति लभते सयशोविजयश्रियं ॥१५॥ ॥ इति परम ज्योतिः पंचविंशतिका समाता ॥ For Private And Personal Use Only
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy