SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MARAAUR શ્રી પરમાત્મ જ્યોતિ विपत्सु हो न चैव संपत्सुः इत्येष सतां मार्गः, श्रयणीयः सर्वदा धीरैः. पूर्वकृतशुभदुष्कृत वशेन यदि हंत संपदो विपदः) आयांति तदन्यस्मिन्, कृतेन किं रोषतोषेण. यदि पूर्ववशवर्तिनो, जनाः प्राप्नुवंति सुखदुःखम् । तद्भो निमित्तमात्रं, परो भवत्यत्र का भ्रांतिः मित्रं भवत्यमित्र, स्वजनोऽपि परो न बंधुरपि बंधुः, कर्मकरोप्यविधेयः, पुंसो हि पराङ्मुखे दैवे. न स्वामिनो न मित्रा न बांधवात्पक्षपातिनो न परात्। किंबहुना कस्मादपि, न सरति कार्य विधौ विमुखे. १७ यदि गम्यते सकाशे, परस्य चाटूनि यदि विधीयते। तदपि न सुकृतेन विना, केनापि भवेत् परित्राणम् १८ आयांति बलवतामपि, यदि विपदो देवदानवादीनां For Private And Personal Use Only
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy