SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3७८ ९८ o १०१ १०३ શ્રી પરમાત્મ તિઃ रजस्तमश्वसंत्यज्य, सत्वमेकं समाश्रयेत् सत्वं सर्वगुणाधारं, सत्वं धर्मधुरंधरं. संसारनाशनं सत्वं, सत्वं स्वर्गापवर्गदं. निरालंचे निराकारे, सदानन्दास्पदे शुभे. सतां ध्यानमये सौधे, सत्वं स्तंभोदृढोमतः यथा वन्हिलवेनापि, दांते दारुसंचयाः कर्मेन्धनानि दाते, तथा ध्यानलबेनतु. यथावा मेघसंघाताः, प्रलीयंते निलाहताः; शुक्लध्यानेन कर्माणि, क्षीयंते योगिनां तथा. यःसदास्नातियोगीन्द्रो, ध्यानस्वच्छमहाजले; लक्षमेकं कथंतिष्ठेत् , तस्मिन्कर्मरजोमलः नलगत् पद्मिनीपत्रे, यथा तोयं स्वभावतः पाषाणो भिद्यते नैव, जलमध्यस्थितो यथा. स्फटिकोमलिनो न स्यात्, रजसाच्छादितो यथा. न लिप्यते तथा पापै, रात्मास द्ध्यानमाश्रितः । शुक्लध्यानसमायोगात्, ब्रह्मविद ब्रह्मणिस्थितः भूमिस्थोपिभजेत् योगी, शाखाग्रफलमत्तमम् मुक्तिश्रीपरमानन्द, ध्यानेनानेन योगिनः, रूपातीत निराकारं, ध्यानं ध्येयं ततोऽनिशं. ग्रंथानभ्यस्यतत्वार्थ, तत्वज्ञाने भवेत्सुधीः, पलालमिव ध्यानार्थी, त्यजेत्ग्रंथानशेषतः क्षीयंते यानि कालेन कितैः कर्नव्यमक्षरैः यावन्नाऽनक्षरं प्राप्तं, नावन्मोक्षसुखंकुतः ध्यानं कल्पतरु लोंके, ज्ञानपुष्पैः सपुपितः, मोक्षामृतफलै नित्यं, फलितोयं सुखपदैः। १०४ . १०९ For Private And Personal Use Only
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy