SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧૮૦ શ્રો પરમાત્મ જ્યંતિઃ ननुबंधोजीवकर्मणोः संयोगाभिप्रेतः स खल्वादिमानादिरहितो वास्यादितिकल्पनाद्वयं तत्र यद्यादिमानिंतिपक्षस्तदा किं पूर्वमात्मा पश्चात् कर्म अथ पूर्व कर्म पश्चादात्मा उत युगपत् कर्मात्मानौ संप्रसूयेतामिति त्रयोविकल्पास्तत्रन तावत् पूर्वमात्मसंभूतिः संभाव्यते निर्हेतुकत्वात् खरविषाणवत् अकारण प्रसूतस्य वा अकारणत एवो परमः स्यात् अथानादिरेवात्मा तथाप्यकारणत्वात् नास्यकर्मणा योगः उपपद्यतेनभोवत् अथाकारणेऽपिकर्मणा योगः स्यात्तर्हिसमुतस्यापिस्यादिति अथासावात्मानित्यमुक्त एवतर्हि किंमोक्ष जिज्ञासया बंधाभावेच मुक्त व्यपदेशाभाव एवाकाशवदिति नापिकर्मणः प्राक्प्रसूतिरिति द्वितीयो विकल्पः संगच्छते कर्तुरभावात् नचाक्रियमाणस्य कर्म्म व्यपदेशोऽभिमतः अकारणमसूतेश्चाकारणतएवो परमः स्यादिति युगपदुत्पत्तिलक्षणः तृतीयपक्षोऽपि न क्षमः अकारणात्वादेव नचयुगपदुत्पत्तौ सत्यामयंकर्त्ता कर्मेदमिति व्यपदेशो युक्तः सव्यतरं गोविषाणवदिति अथाविरहितोजीवकर्मयोग इति - पक्षस्ततश्चानादित्वादेव नात्मक वियोगः स्यात् यच्चादिरहित जीवकर्मयोगे अभीयमाने अनादित्वान्नात्मकर्मवियोग इति तद युक्तं । अनादित्वेऽपि संयोगस्य वियोगोपलब्धेः, जह कांचणोवल संजोगो, णादिसंतगयावि, वोच्छिज्जइ सोवायं, तहजोगो जीव कमाणं || १ || तथानादेः संतानविनाशः दृष्टो बीजां कुरसंतानवत्. - Acharya Shri Kailassagarsuri Gyanmandir गाथा. अन्नयरमणिवत्तिय, कज्जबीयंकुराण जंविहियं, तथ्थ संताणो, कुकुटि अंडाइयाणंच || २॥ अनादि समावेsपि भव्यात्मनो मोक्षोभवतीति ॥ જીવ અને કર્મના સચૈાગ સબધ છે. ત્યારે જીવ કર્મના સબધ આદિવાળા છે કે અનાદિ છે? તત્ સ ́બધી જીવ કર્મના For Private And Personal Use Only .
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy