SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી પરમાત્મ જ્યોતિઃ योगमपि-ततोतर्मुहूर्तमात्रेण कालेनयोगनिरोधमारभते इहत्रिविधोऽपियोगो द्विविधः । सूक्ष्मो बादरश्च तत्रकेवलोत्पत्तेरुसरकालो जघन्येनान्तर्मुहूर्त उत्कर्षेण चदेशोनापूर्वकोटिः तावद् विहत्यांतर्मुहूर्तावशेषायुष्कः सयोगी केवली प्रथम बादरकाययोगेन बादरौवाग मनसयोगी निरुणद्धि ततः सूक्ष्मकाययोगेन बादरकाययोगं निरुणद्धि सतितस्मिन् सूक्ष्मयोगस्य रोद्धमशक्यस्वात् । नहिधावन्वेपथु वारयति ततश्च सर्वबादरयोगनिरोधानन्तरं सूक्ष्मेण काययोगेन सूक्ष्मौवागमनसयोगी निरुणद्धि ततः मूक्ष्मक्रियमनिवर्ति शुक्लध्यानं ध्यायन् स्वात्मनैव सूक्ष्मकाययोगं निरुणद्धि तदनन्तरं समुच्छिन्नक्रियमाविर्भवेदयोगस्य । अस्यान्ते क्षीयंतेत्वघाति कर्माणि चत्वारि ततश्चलघुवर्णपश्चकोगिरणतुल्य. कालमवाप्य शैलेशी क्षपयति । युगपत् परितोवेद्यायुर्नामगोत्राणि लघुवर्णपञ्चकं अइउऋललक्षणं तस्योद्गिरण मुच्चारणं तेनतुल्यः कालोयस्याः । शैलेशोमेरुस्तस्येयं शैलेशीतद्वत् स्थिरावस्थेत्यर्थः । तामवाप्य युगपदेककालं परितः सामस्त्येन क्षपयति वेदनीयायुनामगोत्र लक्षणानि कर्माणि । ततश्चौदारिक तैजस कार्मणानि संसार मूलकारणानि हिरह ऋजुश्रेण्या समयेनैकेन याति लोकातं । फेवलिनः शैलेशीगतस्य शैलवदकंपनस्य उत्सनक्रियमप्रतिपाति तुरीयं परमशुक्लं ।। લેગ્ય ટુક સારાંશ-સમુઘાત કાલમાં મન વચન ચેગને વ્યાપાર નથી. પ્રજનને અભાવ છે માટે, ત્યાં કાયોગને કેવલ વ્યાપાર છે. તેમાં પ્રથમ અને અષ્ટમ સમયમાં દારિ કાયના પ્રાધાન્યપણાથી દારિક કાગ છે. દ્વિતીય છઠ્ઠા અને સાતમા સમયમાં દારિકથી બહિરૂ ગમનપણથી અને કાશ્મણ વીર્યના પરિસ્પદપણુથી દારિક કાર્મણ મિશ્રગ છે. ત્રીજા ચેથા અને પંચમ સમયમાં ઔદારિકથી બહિરૂ ઘણા પ્રદેશના For Private And Personal Use Only
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy