SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ શ્રો પરમાત્મ ચૈાતિઃ गेणं चउथ्थं च अजोगिणो । इदाणिं लेसाओ पडुच्च भण्णति । पदमबितिया कलेसाए वट्टमाणस्स भवइ । तइयं परमसुकलेसाए वट्टमाणस्स भवति । चउथथं अलेप्तस्स हवइ । भणियंच || गाथा || पढमवितियायसुके ततियं परम सुकलेसाए लेस्सातीतंतु उवरिल्लं होई इझाणं वियाहियं ॥ १ ॥ इयाणिं गई पहुंच भणति । पढमवितियाइ जह कहींच कालं करेइ तो अणुत्तरेसु उववज्जइ । उवरिल्लाणि दोणि सिद्धिसाहणाणि । भणियंच | अणुत्तरेहिं देवेहिं पढमवितिए है झाई उबरिल्लेहिं इझाणेहिं सिज्जतीनिरओ सदा ॥ चउभ्भेदं सुकझाणं सम्मतं ॥ दृशवैकालिक चूर्णौ ॥ શ્રી જ્ઞાનાણુવગ્રન્થમાં પણ શુકલધ્યાનનું આ પ્રમાણે સ્વરૂપ सभ्यु छे तदाह || श्लोकाः ॥ निष्क्रियं करणातीतं ध्यानधारणवर्जितम् अन्तर्मुखंच यचित्तं तच्छुलमिति पठ्यते ॥ १ ॥ आदिसंहननोपेतः पूर्वज्ञः पुण्यचेष्टितः चतुर्विधमपि ध्यानं स शुक्लं ध्यातुमर्हति ॥ २ ॥ आर्या. शुचिगुणयोगाच्छुक्कं कपायरजसः क्षयादुपशमाद्वा वैय्र्यमणि शिखाइव मुनिर्मलं निष्कम्पं च ॥३॥ कषायमल विश्लेषात्, प्रशमाद्वा प्रसूयते । यतः पुंसामतस्तज्ज्ञैः शुक्रमुक्तं निरुक्तिकम् ॥ ४ ॥ छद्मस्थयोगि नामाद्ये द्वे तु शुक्ले प्रकीर्तिते द्वेत्वन्त्ये क्षीणदोषाणां केवलज्ञान चक्षुषाम् ॥ ५ ॥ For Private And Personal Use Only
SR No.008628
Book TitleParmatma Jyoti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages502
LanguageGujarati
ClassificationBook_Gujarati, Soul, & Spiritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy