SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२६ ) सुगासिन्धौ मनः परिभवपदं नैति कृपणो__ भवोद्भूनोद्घाताः प्रशमितमहाशान्तिनिचयाः। जनानां चेतांसि न विभव इदं क्रान्तमनसां, समाहर्तुं स्पष्ट विषयगमनोत्पण्ठितधियाम् ॥ १७ ॥ सुधासिन्धौ सारे करणनिचयातीतमहसि, कुलीना: संलीनाः सुमतिसमताशालिमतयः । दृशां पारे याते शिवसुखसमभ्यर्थनपरा न नैराश्य यान्ति भ्रमकुमतवांछाविरहिताः ।। १८ ।। सुधासिन्धुश्चन्द्रोदयविपुलमोदं जनयते, ___ तदुत्पन्नप्रेमाऽतिभरवहनोन्नामित वपुः । स्वकीय कौशल्यं प्रकटयति जीवाति सुखदं, स कुर्वन्त्यस्मिन्वै विभवसहिताः के न विजयम् ॥१९॥ सुधान्यो भोक्तारस्त्रिदशपतयः प्राप्य विपुलं, प्रमोदं पीयूषं तदभिमतमीलादिभुवने । समाङ्गीकुर्वन्तामृतिपथमतीत्यैव विभवो विराजते नित्यं गतपरसुखाशाः स्ववसतौ ॥२०॥ तदेतत्पीयूषं समवगतमासीद्विधिवशा जनानां पुण्यौघैस्ततसुगुणवृन्दैरिव फलम् । समाकृष्टं पूर्व सितकिरणवंशं समगम न्महद्भाग्यं लोके भवति हि फलोद्रेककलितम् ॥ २१ ॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy