SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२४ ) सुधासिन्धुलॊके वहति समसिद्धिर्निजतया, समेषां वस्तूनां निरूपमगुणौघं सुरतिदम् । कलावन्तो येऽन्ये यदनुकरणं नैव दधते, शशाङ्कायाः सौम्याः पम्गुणविधानकपटवः ॥७॥ अहो धैर्य कीहग् निरवधिविशालं मतियुताः, सुधाम्भोधेः सम्यक् परिचयतया दृष्टिविषयम् । तदेतत्कुर्वन्तु क्षपितपरपक्षोद्भवभया गुणाः सर्वस्मिन्वै पदमभिदधत्यात्मवशगाः ॥८॥ सदाऽऽहलादं लोके प्रशमितनिजोमिक्रमगणो वितन्वन्पीयूषोदधिस्तुलभावोपजनकम् । स्वकण्ठाऽभिप्राप्तान्नरवरझषादीन्विदधति, प्रमोदावल्यान्यान्परिहतपरापेक्षहृदयान् अहो लीनामीनाः कृपणमनुजाः शीतविमले, ___ अगाधज्ञानोदे सुखमनुपमं यस्य दधते । तदीयां को दध्याद्गुरुगुणसमुत्पनपदवी, । न शोभां सैहीं श्वा धृतकनकमालो हि लभते ॥१०॥ सुधासिन्धुं शुक्ल प्रथितगुणरत्नालिविततं, निजोन्नत्यै काले सततसुखदं मानसमपि । सदा हंसश्रेणी स्फुटमतिधराः स्नेहबहुलाः, सुधाभं तस्यक्त्वा हतभवभयागन्तुमनसः ॥११॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy