SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २०८) भूपालानां निवासाः प्रतिशिखरगता यदिरेदर्शनीया दृश्यन्ते दृष्टिचोरा वरतरुलतिकामण्डपम्राजिदेशाः । काले ग्रीष्मे कराले रविकिरणवशाच्छान्तिदानेपटिष्ठा भव्या वैमानवारा इव समधिगता यच्छ्रियः प्रेक्षणाय ॥२॥ पालेयाने सुरूपः प्रतिनिधिरचलोऽयं विभाति क्षमायां, शैत्याधानात्मकामं तुहिनततिवशादुच्चतातिप्रमाणात् । नानारत्नौषधीनां प्रचुरनिधितया दीपदीव्यालयैश्च, भिन्नस्रोतःप्रवाहैवरगगनसरिभ्रान्तिदानकदक्षैः ॥३॥ पीत्वा पीत्वा पयांसि प्रतिपदममलान्युद्धतश्रीणि जीवाः, पश्चाद्याः प्रीतिमन्तः सुविहितमनसः स्वस्त्रमार्गप्रवृत्ताः । वैरायन्ते मिथो नो गिरिकुहरगता योगिनां सत्प्रभावाद् , यस्मिन् गुप्तस्थितीनां रहसि गुणवतामबुंदे भासमाने ॥४॥ यस्मिन्नद्रौ धरित्री सुरभयति भृशं चम्पकौघः प्रसून, __ स्थाने स्थाने चकासदरकनकविभैर्देवपूजोचितैश्च । अन्ये पुष्पप्रधाना विकसिततरवो यत्रतत्रोल्लसन्तः, चित्तोत्साहं जनानां सुरभिरतधियां वर्द्धयन्ति त्रिकालम् ।५। आम्राणामुन्नतानां नवविटपलतामञ्जरीभ्राजितानां, वृन्दान्येकत्रभागे विजितसुरतरुश्रीप्रकाण्डानि यस्मिन् । राजन्ते राजिमन्ति क्षुभितजनमनोमोदमापादयन्ते, किं किं कत्तुं न शक्ताः समुचितविभवा मानवा: स्थावरावा।। For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy