SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २०६) यः श्रीशान्तिजिनेश्वरं सकृदहो नन्तुं समुत्कण्ठते, भव्यो भावतया न संमृतिपथं पश्यत्यसौ पुण्यभाक् । साक्षाद् ध्यानविधानतत्परधियां वाच्यं किमत्राधिकं, तधात्राप्रविधानतोऽर्बुदगिरेः कुर्वन्तु पुण्यार्जनम् ।।१२।। वाशिष्ठाश्रम औचितो मुनिवरैर्ध्यानाऽधिवढात्मभि यस्मिन्ननुभितैस्तपोऽधिकतरं तेपे विशुद्धाशयैः । केऽपि ज्ञानसुधाभुजोगतभया निष्कामभक्तिप्रियाः, ___ सत्प्रेमाविर्भावभावितधियः कुर्वन्ति सत्सङ्गतिम् ॥१॥ अन्येऽप्याश्रमवासिनो गुणिगणाः सत्सेवनासक्तया, सिद्धान्तागमबोधमुन्नतिकरं बोधुं यतन्तेऽन्वहम् । केचित्कर्मरजोविशुद्धमनसः प्रक्षालयन्तस्तथा, चारित्रेण यथोचितेन नितरां राजन्ति दीव्यर्द्धयः॥२॥ राजत्यर्बुदभूधरोगिरिगणे मूर्धन्यतामुद्वहन् , दीप्यद्दीव्यमहोविराजितमहादेवालयोद्भासितः । संवीक्ष्योन्नतसानुमण्डलमहालक्ष्मी यदीयां जनाः, शङ्कन्ते किमु नाकिवासभवनं संप्राप्तमुत्साहतः ॥३॥ सानुन्यम्बरगामिनि प्रथुशिलापट्टेऽन्तरिक्षस्थिता, देवी दीव्यविभाऽर्बुदा विजयिनी धत्ते सदा मङ्गलम् । यस्यो/भृत आम्रवृन्दनिकरेऽलक्ष्योष्णरश्मिप्रभे, श्योतन्निर्झरवारिणि प्रतिपदं योगिप्रकाण्डाश्रिते ॥ ४ ॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy