SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २०४ ) तेपुर्यत्र तपस्विनोऽपलमनासमन्यपूर्वी शुभां, ध्यायन्तस्तपनोज्ज्वलां शिवपयस्यानन्दसन्दोहिनः मूर्ति शान्तगुणां प्रभोः प्रभुतयाप्रख्यातभावपदां, सायुज्यं प्रभुपादचिन्तनमहो! दत्तेत्र कः संशयः ? ॥२॥ यात्रार्थ प्रभुतायुता जनगणाः श्रीराघवे मन्दिरे, विश्रम्यैव यथेष्टकालमुचितं पूजादिसेवाविधिम् । निर्मायोत्सवभासुरा विधितया देवर्षिवृन्दाचिते, लब्धस्वास्थ्यपरम्पराः स्फुटयशोराशिश्रिता यान्ति वै ॥३॥ श्रीमन्नेमिजिनेश्वरो विजयते दीव्यप्रभे मन्दिरे, दीध्यानन्दमये कलाकुशलताशिल्पक्रियाकर्मठः। यस्मिन्नद्भुतनीलकांतिविलसन्मूर्तिगिरौ निर्मिते, भव्यानां भवभेदकः सकृदपि प्राप्तोऽक्षिणी भावतः ॥४॥ शान्त्यागारमनर्थदण्डशमनः शान्तस्वरूपः श्रिया, राजद्भव्यललाटकांन्तिरतुलक्षेमप्रदः पावनः । देवेन्द्रः स्तुतपादपीठ उचितस्तोत्रैरमन्दोत्सवै स्त्रैलोक्यं कलयन् करामलकवच्छान्तिर्जिनोऽस्त्वङ्गिनाम् ५ सिद्धानन्दविनोदनैकरसिकः सिद्धार्थवादस्पृहां, सन्त्यज्य क्षणतः प्रकामविलसन्मुक्तिप्रियाऽपेक्षिता । दुर्भेद्यानि विभिद्य दुष्कृतमहाकर्माणि बोधासिना, श्रीशान्तिर्जिनपुङ्गवोर्बुदगिगै विभ्राजते शान्तिभाक् ॥६॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy