SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९९) तीर्थानां प्रथमप्रवृत्तिजनकं भूभामिनीस्वामिना माद्यं विश्वविकासकारणधुरां वोढारमादिक्षणे । दीव्याऽऽनन्दविभाविभावितधराधापानमुच्चश्रियं, भूभूषाऽर्बुदभूषणं भवभिदं नौम्यादिनाथं मुदा ॥२॥ धन्योऽयं गिरिरर्बुदो गिरिगणे यत्पादपङ्केरुह द्वन्द्वेनाहितसानुरुत्तमजनध्यानाधिरूढश्रिया । तं तीर्थीकृतभूतलं भुवि नृणामुद्धारकं भाविनां, भूभूषाऽर्बुदभूषणं भवभिदं नौम्यादिनाथं मुदा ॥ ३ ॥ विभ्राजन्मुकुटप्रभाभरनमन्नाकीश्वरमार्थितं, भव्यद्धिप्रमिते सुधाधवलिते धाम्नि स्वयं संस्थितम् । वन्दारुपथुकर्मकन्ददलने दत्तैकदृष्टिक्षणं, भूभूषाऽर्बुदभूषणं भवभिदं नौम्यादिनाथं मुदा ॥४॥ निर्मायं निरयक्षितिक्षयकर निर्माननिर्मत्सरं, निष्कामं कमनीयकान्तिकलितं निर्धतकर्मावलिम् । निदोष निररिप्रकाण्डममलं निर्मथनाथोपमं, भूभूषाऽबुदभूषणं भवभिदं नौम्यादिनाथं मुदा ॥५॥ यो ध्यानं शुभमानसौकसि शुभं विस्तारयत्यञ्जसा, ___ दासत्वं दलयत्यनल्पभयदं शान्ति सदा यच्छति । तं भूरि श्रियमातनोति विपदं निर्मूलयत्यङ्गिनां, भूभूषाऽर्बुदभूषणं भवभिदं नौम्यादिनाथं मुदा ॥ ६ ॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy