SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९५ ) " ॥ ५९ ॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां, दारार्थी लभते स्त्रियम् यादृशी यस्य वान्छाsस्ति, तस्य तादृक् फलं घण्टाकर्ण महावीर - मन्त्राराधनतो ध्रुवम् पञ्चामृतस्य होमेन, गुग्गुलाद्यैश्व होमतः । गुर्वाज्ञानुभवेनैव मन्त्रसिद्धिर्भवेद्ध्रुवम् जैनशासन वीरोऽस्ति, सम्यग्दृष्टिर्महाबलः । चतुर्विधस्य संघस्य वृद्धिकर्त्ता शुभङ्करः घण्टाकर्ण महावीरो - जयताज्जगतीतले । अधिष्ठायकदेवोऽस्ति, जैनधर्मस्य धर्मिणाम् स्वन्मन्त्रयन्त्रयोगेन, कलौ सर्वत्र देहिनाम् । भविष्यति सदा स्वेष्ट- कार्यसिद्धिफलं ध्रुवम् कलौ जाग्रत्प्रभावस्त्वं, संघरक्षां करिष्यसि । घण्टाकर्ण महावीर, कुरुष्व सुखमङ्गलम् घण्टाकर्ण महावीर, मन्त्रश्रवणपाठतः । शान्ति तुष्टिं च पुष्टिं सत् - सुखं कुरुष्व मङ्गलम् ॥ ६३ ॥ घण्टाकर्ण महावीर, मन्त्रयन्त्रप्रभावतः । ।। ६० ।। । ६१ ॥ ॥ ६२ ॥ श्रोतॄणां वाचकानां च गृहे भवतु मङ्गलम् ॥ ६४ ॥ घण्टाकर्ण महावीर - मन्त्रमष्टोत्तरंशतम् । यः पठेच्छुद्धया नित्यं तस्येष्टं मङ्गलं भवेत् For Private And Personal Use Only ॥ ५६ ॥ भवेत् । ।। ५७ ।। ॥ ५८ ॥ ।। ६५ ।।
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy