SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८६) प्रातर्बालार्करश्मिच्छुरितधनमहासान्द्रसिन्दूरधूलीसन्ध्यारागारुणाङ्गी त्रिदशवरवधूवन्धपादारविन्दे ! । चश्चचण्डासिधारा-प्रहतरिपुकुले । कुण्डलोद्घृष्टगल्ले ?, श्री श्री श्री स्मरन्ती मदगजगमने ! रच मां देवि ! पो !८ दिव्यं स्तोत्रं पवित्रं पटुतरपठतां भक्तिपूर्व त्रिसन्ध्यं, लक्ष्मीसौभाग्यरूपं दलितकलिमलं मङ्गलं मङ्गलानाम् । पूज्यं कल्याणमान्यं जनयति सततं पार्श्वनाथप्रसादात् , देवी पद्मावतीतः प्रहसितवदना या स्तुता दानवेन्द्रैः ॥९॥ ॥र्द० ॥ घटाकर्णमहावीरमूलमहामंत्रः । ॐ आँ की ही द्राँ दीक्षा क्षौ दो क्षः घण्टाकर्णमहावीरक्षेत्रपालाय नमः । ममोपरिप्रसनो भव, प्रत्यक्ष दर्शनं देहि वाञ्छितं पूरय २ स्वाहा । मन्त्रन्यासाः ॐ ही घण्टाकर्णमहावीर मे सर्वाङ्ग रक्ष, ही हृदयं रक्ष, क्ली हस्तं रक्ष, ब्लू मूलाधारं रक्ष, हाँ हस्तं रक्ष, क्ली उदरं रच, वाँ पादौ रच, श्री नामि रक्ष, झौ बुद्धि रक्ष, ॐ घण्टाकर्णमहावीर नमोऽस्तुते ॐ स्वाहा । पाहानमन्त्रम् । ॐ ही घण्टाकर्णमहावीर अस्यां मृया पागच्छ आगच्छ तिष्ठ.२ सर्वविश्वलोकहितं कुरु २ पूजा बलिं गृहाण २ धूपं नैवेद्यं पुष्पं दीपं नैवेद्यं गृहाण २ स्वाहा । For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy