SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६९) यो विद्यानां सकल सुबने सिद्धिदानां प्रणेता, तं सूरीशं समुदितमना हेमचन्द्रं स्मरामि ॥४॥ शास्त्रश्रेणी विविधविषयां यो वितेने विशालां, सञ्चारित्रा-ण्यतिरसमया-न्यद्वितीयानि चक्रे । सिद्धान्तानां जिनततिकृतां पारदृश्वाऽवनौ य स्तं सूरीशं प्रमदमनसा हेमचन्द्रं भजामि ॥५॥ नक्षत्रेश-प्रमितवदनं वन्दनीयक्रमाज, विनवात-प्रमथनपटु-स्वच्छमद्रास्वरूपम् । शान्ताशान्तं मनुजपदवी पूर्णतायै प्रयातम्, वन्दे भूय-स्तमतुलगुणं हेमचन्द्रं यतीन्द्रम् ॥६॥ सिद्धचोणी-पतिमतिदया-दक्षिणं यश्चकार, योगाङ्गानि चतमलचया-न्याततानातिशुद्धः। पीठारूढोऽम्बरतलगतोऽबोधयत्सभ्यलोकान् , तं सूरीशं सकलहितदं हेमचन्द्रं भजेऽहम् ॥७॥ वन्द्यैर्वन्धः प्रचुरदयया वासितान्तःस्वभावो, योऽनन्तानामतिशयजुषा संपदा मुख्यभूमिः । प्राविश्वके जनमुखकृते सिद्धिमूलश्च सौख्यं, तं पूरीन्द्रं मननविषयं हेमचन्द्र प्रकुत्रे ॥८॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy