SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीमद्गौतमस्वामिस्तोत्रम् ॥ श्रीगौतमस्तोत्रमुदारभावं, विरच्यते सिद्धिवितानमूलम् । वचस्विनां संसरणीयतत्त्वं, प्रातः सदा शुद्धिविधानदयम् ॥१॥ व्यभूषयद् गोवरपत्तनं यो, माता यदीया पृथिवी सुशीला। पिता यदीयो वसुभूतिविप्र-स्तमिन्द्रभूति गणिनं नमामि॥२॥ श्रीवाडवज्ञातिनभोमणियों, वेदान्तविद्यासु महाप्रवीणः। यज्ञादिकार्येषु सदाऽनुरक्तो-व्यस्तारयदिक्षु गुणान् स्वकीयान्।३। येनात्मवंशोनतिरुनतेन, सतां मतेनोच्चगुणालयेन । तेने महानन्दमयेन शस्त-व्रताऽनुयोगेन दयामयेन ॥४॥ सर्वसहानाथनतक्रमण, क्रमेण लूनाऽखिलविघ्नकेन । येन क्रियाकाण्डरतेन भूति-चक्रे जगद्विस्मयदानदक्षा ॥ ५ ॥ योऽदीनभावः शुमभावनाभि-विद्यावतां पूज्यमहाप्रभावः । विस्तारयामास गुणानुवादी, ग्रन्थाननेकाञ्जिनवम॑गामी॥ ६॥ विभावितात्माऽनुभव: सुयोगी,प्रशस्तलब्धिप्रथितप्रभावः । योऽधारयन्मुख्यगणाऽऽधिपत्यं,जिनेशितुः पादसरोजसभिषौ७ संपादिताऽनेकमहद्धिको यः, संपादयामास मनोऽथितानि । नानाविधान्यचतलब्धियोगा-चारित्रसाम्राज्यविभासितानाम् । वसुन्धरा रत्नवती बभूव, यज्जन्मना शान्तिनिकेतनेन । प्रभाविनाहिप्रभवोऽत्रलोके, लोकोपकाराय बुधैः प्रदिष्टः ॥९॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy