SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४८ ) ॥ श्रीतारङ्गतीर्थाष्टकम् ॥ लोकालोकावभासकं विश्वगुणं भासा जगद्योतकं, शान्ताकारमनन्पवीर्यजलधिं जलजेक्षणं मोचदम् । प्रत्यक्षीकृततश्वराशिमनिशं स्वात्मस्वरूपस्थितं, तारङ्गाऽजितनाथदेवमनिशं वन्दे मुदा मोक्षदम् ॥ १ ॥ श्रात्मानन्दनिमग्नमचयसुखोत्पत्तोर्निदानं परं मायातीतमभेद्यभेदक धियं ज्ञानामृतेनाणुना । संसारोदधिसेतुसारमचलं निर्भेदकं कर्मणां, तारङ्गा जितनाथदेवमनिशं वन्दे मुदा मोक्षदम् संसारोदधिमप्रतापशमकं निर्मायिकोदन्तकं, मध्यादयन्जसहस्ररश्मिमनघं सिख्यास्पदे संस्थितम् । हन्तारं निजपादपद्मनिरतानां कर्मणां सर्वदा, तारङ्गाऽजितनाथदेवमनिशं वन्दे मुदा मोक्षदम् ॥ ३ ॥ केनाऽप्यत्र न जीयतेऽजितविभुर्विज्ञायतेऽसौ ध्रुवमन्वर्थ विदधान एष विमला संज्ञां सदा राजते । तं देवासुरपन्नगेन्द्रमहितांयब्जाशुकं पारगं, तारङ्गाजितनाथदेवमनिशं वन्दे मुदा मोक्षदम् नानादेशसुपत्तनागत महासङ्घस्य सन्तारकं, संसाराऽनलतप्तभूरिमनुजक्षेमाय शीताम्बुदम् । ॥ २ ॥ For Private And Personal Use Only ॥ ४ ॥
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy