SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४४) यच्छत्यैहिकशर्मराशिमपरं स्वर्गाऽपवर्ग प्रभु, वन्दे तं सततं कृपैकवसतिं शुद्धात्मना निर्मयम् ॥ ४ ॥ यन्मुर्तिः शिवशर्मसेवधिरलं लक्ष्यीकृता भावतो दारियं दलयत्यनर्थजनकं तस्याऽक्षयाऽथेप्रदा । तं वीरं मनसा स्मरामि शिवदं दंदह्यमानं जनं, त्रातारं भववारिधौ भयनिधौ दुःखाऽनलज्वालया ॥५॥ यस्मिनेत्रपथं गते भवभयभ्रान्तिप्रणाशक्षमे, भक्तानामभयप्रदे चितितले नश्यन्ति सर्वाऽऽपदः। - प्रत्यक्षीकृतसर्ववस्तुनिचयं निर्बाधबोधाकरम् , तं श्रीवीरविभुं भजामि नितरां निर्वारिताऽरिव्रजं ॥६॥ पीतं यद्वचनाऽमृतं गमयति स्वर्ग जनानुत्तमान् , मोक्षश्चापि शनैः शनैः शुभमतीनैकान्तवादश्रितम् । लोकेऽस्मिन् प्रददाति भूतिमनघां निर्बाधसंपद्गृह, तस्मै श्रीत्रिशलाऽऽत्मजाय जगतां पूज्याय नित्यं नमः॥७॥ यन्मूर्तिः स्फुरति प्रकामविशदा येषां हृदि प्रत्यहं, ते संसारसमुद्रमुन्नतधियोऽभीतास्तरन्त्यञ्जसा । सर्वारिष्टकषायमीनमकरवाताऽतिभीतिप्रदं, तं श्रीवीरजिनेश्वरं प्रणमत क्षेमार्थिनः प्राणिनः ॥ ८॥ हेमेन्द्रसागरमुनिर्गुरुभक्तिनुन्नः, स्वाऽऽत्मोन्नतिप्रथनधीधृतिमादधानः। For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy