SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४० ) तीर्थ कृत्स्मरणान्नूनं वर्द्धते मतिरन्वहम् । देवानामपि सन्मान्यो - भवत्येव न संशयः ॥ २० ॥ जिनस्तोत्रमिदं नित्यं यः पठेच्छृणुयादपि । ॥ १ ॥ तस्य सद्मनि चत्वारि, वर्तन्ते मङ्गलानि वै ॥ २१ ॥ आदीश्वरः प्रभुः शश्वदादिमस्तीर्थनायकः । नृपाणामादिमो भूपो - व्यवहारविदादिमः निवर्त्तन्तेऽतिदुःखानि वीक्षमाणे जिनेश्वरे । आयुरन्ते च लभते शिवसंपत्तिमक्षयाम् सम्यग्धर्मसरिच्ळैल-चतुर्विंशतिरर्द्दताम् । सुरासुरनरेन्द्राणां माननीया महीयसी , 9 ॥ २ ॥ 113 11 मानवानां मनस्तोषः, सतां संपद्यते यतः । सैव श्रेण्यईतां श्रेष्ठा, तनोतु जगतां शिवम् ॥ ४॥ निष्कारण जगद्बन्धु - दयाधर्मधुरन्धरा । सर्वकर्मविनिर्मुक्ता, त्रिकालं राजते शुभा ॥ ५ ॥ येषां हृदि स्थिता चैषा, मानहीना मनीषिणाम् । तेsपि निर्मानतां यान्ति, सर्वलोकसुखावहा ॥ ६॥ विषमं भवपाथोधिं, तीर्त्वा यान्त्यपरं तटम् | अर्हच्छ्रेणिपदाम्भोज - प्रथुप्रवहणाश्रिताः ॥ ७ ॥ For Private And Personal Use Only श्रानन्दमन्दिरं लोके, जिनेन्द्रवृन्दमद्भुतम् । दीव्यदृष्ट्या सृजत्यस्मिन्, कुशलं कुशलार्थिनाम् ||८||
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy