SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२१ ) परमाणूपम श्रोत्रो - भ्रकुटिर्धनुराकृतिः । विकस्वरसरोजाचः, सरलो तुङ्गनासिकः ॥ ६॥ 11911 ॥ ८ ॥ विद्रुमोष्ठः श्रिया चन्द्र-सङ्काशरदनाssवलिः । रसनाऽमृतसंश्लिष्टा, रम्यश्मश्रुप्रदेशकः सुदीर्घकन्धरः पुष्ट-भुजयुग्मोऽहिबाहुकः । पयोजसमपाणिश्च, संहिताऽङ्गुलिपल्लवः ताम्रवर्णा नखा यस्य तं वन्दे शासनाधिपम् । शशिभानुसमा रेखा - राजन्ते च करस्थिताः ॥ ९॥ गङ्गावर्त्तसमा नाभिः, पञ्चाननकटिः शुभा । कृशोदरश्च शुण्डोरुः, कूर्मपृष्ठसमक्रमः अंघ्रितर्जितपद्माभो - निश्वद्याऽङ्गुलित्रजः । तेजस्तिरस्कृतोष्णांशुः, सुरेन्द्रचित्तहारकः ॥ ११ ॥ ॥ १० ॥ केतकीसुरभिश्वासो- गोक्षीरमांसशोणितः । अदृष्टाऽऽहारनीहारः, समर्यादनखाऽलकः ॥ १२ ॥ छत्रत्रयं नभोमध्ये, चलति स्वप्रभावतः । चामराण्यतिशुक्लानि, वीज्यन्ते दीव्यशक्तितः ॥१३॥ सपादपीठकं सिंहा- सनमाकाशसंस्थितम् । शुद्धस्फटिकरत्नैश्च, खचितं मौक्तिकस्तथा ॥ १४ ॥ इन्द्रध्वजः शुभाकारः, सहस्रध्वजमण्डितः । ऋतवः षद् समं यस्य, फलपुष्पप्रदायिनः ॥ १५ ॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy