SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ११२ ) शुद्धागमाऽनुसारेण, भवन्मार्गप्रदर्शकम् । ज्ञानदर्शनचारित्रं, शुद्धं नो पालितं मया ॥ ८० ॥ ॥ ८२ ॥ तथापि चरणस्याऽऽशा, संस्थिता मम चेतसि । निराशा न विधातव्या, सतां संगतिरीदृशी ॥ ८१ ॥ दयालुस्त्वादृशो नान्यः, शरणागतवत्सलः । नापरो भवतो मेऽद्य, सहायो भवकानने भवन्तं जपतो जन्तो- मृगारिर्जायते मृगः । मदोन्मत्तः करीन्द्रोऽपि सन्मुखं न निरीक्षते ॥ ८३ ॥ कल्पान्तकालपवनः, प्रचंडच हुताशनः । तीव्रकष्टसमूहाच, नश्यन्ति तव कीर्त्तनात् ॥ ८४ ॥ क्रोधमातोद्धतो नागः, श्यामाङ्गो रक्तलोचनः । स्मरतस्त्वां न विघ्नाय जायते विघ्नमोचकम् ॥ ८५ ॥ , संग्रामेषु नरेन्द्राणां भयदेषु समंततः । विजयो जायते शीघ्रं भवतः स्मरणेन वै 7 ॥ ८६ ॥ ध्यानतो भवतो याति, भवतोयनिधेर्नरः । क्रोधकल्लोलपूर्णस्य, पारं लोमाश्मधारिणः ॥ ८७ ॥ श्वासज्वरचयग्रंथि - कुष्ठदाह भगन्दराः । महारोगाः प्रणामेन, व्रजन्ति क्षयतां तव तव चरणरतानां मानवानां दुराधिः, स्मरणविषयमेति नैव दीव्यप्रभाव ? | For Private And Personal Use Only ॥ ८८ ॥
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy