SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १०६ ) ।। ५२ ।। अविनाश्यविकारोऽसि, निर्मलो निर्भयः प्रभुः ॥ भवच्छरणतां प्राप्ता - जराजन्मविवर्जिताः अनादिभवरोगो हि, त्वन्नामस्मरणौषधैः ॥ करुणालय तीर्थेश !, विलयं याति सच्चरम् ॥ ५३ ॥ भवदीयगुणग्रामः क्व मेऽल्पविषया च धीः ॥ नैकत्र घटते स्थातुं, सूर्याचन्द्रमसावुभौ 9 11 28 11 " केचिद्धरिहरध्यानाः केचिद्ध्यायन्ति भारतीम् ॥ केचिद्रणपति गौरी, केचिच्च ग्रहदेवताः ॥ ५५ ॥ केचिच्च शशिनं भानु-मग्नि ध्यायन्ति केचन || कतमे यवनेशञ्च केऽपि भैरव सेवकाः ध्याना बहवो भवन्ति जगति क्षेमप्रदानक्षमाध्यानं योग्यमिहाऽस्ति किन्तु भवतो मोक्षैकहेतुर्विभो ? ॥ ५६ ॥ युक्ताऽयुक्तविचारचारुमतयस्त्वत्तः सुखं सर्वदा, वाञ्छन्ति क्रमयोरतास्तव दयाधर्मप्रधानाजनाः ॥५७ भवादृशो न संसारे, विद्यते तारकोऽपरः । सर्षपः क्व सुमेरुः क्क, क्व च सिंहो मृगः क्व च ॥ ५८ ॥ क विषं व सुधापानं, क्क कार्पासं क्व कंबलः || क्वार्कदुग्धं क गोक्षीरं, व सुधान्धिः क्व लावणः ॥ ५९ ॥ क्व पुण्यपापसंतानः क्व सत्यासत्यभाषणम् || क्व स्तेनः क्व महेभ्यश्च क्व खद्योतः क्व भानुमान् ॥ ६०॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy