SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१००) सर्वेषां श्रमणानां त्वं, तारकोऽस्युपदशेतः॥ किंपाकसदृशान् भोगान्, ज्ञात्वा वैराग्यतां गतः ॥६॥ नमोऽस्तु जिनवर्याय, तपसां निधये नमः ॥ ॐ नमो बोधिवीजाय, केवलज्ञानिने नमः ॥७॥ वन्देऽवनोत्कटमति, प्रातिहार्याष्टकाश्रितम् ॥ वैक्रियलब्धिसंपन्न, जङ्घाविद्याचरं पुनः ॥८॥ उग्रेण तपसा दीप्तं, भूरिविक्रमराजितम् ।। अखण्डशीलसौभाग्यं, तुल्यनिन्दास्तुतिक्रियम् ॥९॥ कृतानशनमासेव्य, भैक्ष्यमूनोदरं तपः !! कायक्लेशविधातारं, प्रायश्चित्तकरं मुदा ॥१०॥ सद्ध्यानेषु समालीनं, कायोत्सर्गसमाश्रितम् ।। वैयावृत्त्यकरं प्रेम्णा, समलोष्ठाश्मकाञ्चनम् श्रीजैनधर्मवक्तारं, दुर्गतौ पततां नृणाम् ।। शरणं भवपाथोधौ, नमामि जिनपुङ्गवम् ॥ १२ ॥ दया प्रख्यापिताऽखण्डा. शास्त्रेषु विधिभेदतः ॥ अनुकंपा हृदि प्रोक्ता, त्वया तीर्थपते ? नमः ॥१३ ॥ आत्मतुल्यान्समान् जन्तून , विभाव्य दयया हृदि ॥ वर्तितव्यमतो लोका-स्तरन्तिभववारिधिम् ॥१४॥ हिंसात्मकोधर्म उदारबुद्धया, हेयः सदा मंगलमेव तूर्यम् । जानन्तु विज्ञा इति धर्ममूलं, तदेव नित्यं शरणं विभाष्यम्॥१५ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy