SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९७ ) विज्ञानतत्वनिचितं, भव्यात्मनां सुरुचितम् । महावीर ! तावकीनं, जयमेति शासनं वै ॥ शिवदं ॥ ३ ॥ तव शासनं वहन्तः, सुखभागिनो महान्तः पदमुच्चमेव यान्ति, तरंति चाऽघनीरम् ॥ शिवदं ॥ ४ ॥ भगवंस्त्वयाऽतिचण्डो,–भुजगः समुद्धृतोऽभूत् । शरणागतस्य रक्षिन् १, कुरु मामपि प्रसन्नम् ॥ शिवदं ॥५॥ त्रायस्व दीनमनसं, तीर्थाधिनाथ ? विषयात् । सुखदं सदैव धेहि, सुकृतं सतां हि रुचिरम् । शित्रदं - || ६ || श्रजितोदधेः कृतेयं भवता स्तुतिर्विधार्या । मम भावनेति सिद्धा, भवताद्धि सौख्यबद्धा ॥ शिवदं - ||७|| || श्रीमहावीरस्तोत्रम् ॥ ललित ( भद्रिका ) छन्दः सकलसिद्धिदं सिद्धभावनं, वनजलोचनं चारुमूर्त्तिकम् । मतिमतां मतं सन्मतार्थिनां, जिनपतिं महावीरमाश्रये ॥ १ ॥ मुनिगणैः श्रितं देवदानवैर्नरगणैः सदा संस्तुतश्रियम् । परमतत्वदं यस्य दर्शनं, जिनपति महावरिमाश्रये ॥२॥ चरितमुत्तमं चारुदर्शनं, शमितकामनं मानहारकम् । शिवसुखङ्करं योऽचरन्मुदा, जिनपतिं महावीरमाश्रये ॥ ३ ॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy