SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९५ ) ॥ सुधा -२ ॥ विशुद्धस्तावकोदेहः, सदाऽऽनन्दैकसद् गेहः । मया ध्यातोरहस्येष-, भवान्तं कर्त्तुकामेन सदा शान्ति कृपासिन्धो ! विधेहि प्रेमिणां बन्धो १, दुराचारं महाक्रूरं जनत्रासं विधातारम् । निराधारं दयादारं, जगत्त्रातः ! कुरुष्वाऽऽरम् ॥सुधा - ३ || प्रभो ! विघ्नं न मे लोके, विभो ! श्रेयः सदा लोके, त्वदीयध्यानतो नूनं, न लोके जायते न्यूनम् । त्वदीयं ये श्रिताः पादं न ते यान्ति भवोन्मादम् ॥ सुधा - ४॥ जगज्जीवा विमूढास्ते, न जानन्ति प्रभावं ये, महामोहान्धतालीना- यथा वारिस्थिता मीनाः, सदा चारित्रताहीना - भवोदन्वत्यहो मग्नाः ॥ सुधा-५ ॥ अजितसूरिः सदा स्तौति, जगच्छेयःसमीहानः, प्रभो ! पादारविन्दं ते, महामोक्षाऽध्वदीपस्य, सुसंघस्याऽस्तु कल्याणं, क्षयन्तु क्लिष्टकर्माणि ॥ सुधा - ६ ॥ ( ४ ) श्रीमद्वीर जिनस्तवनम्. ( धीर समीरे यमुनातीरे वसतो वसे वनमालीरेठुमरी रागेण गीयते ) वन्दे वीर जिनेश्वरदेवं, शाश्वतसुखदातारं रे । त्रातारं जनवल्लभमीशं शिवरमणीभर्तारं रे ॥ बन्दे - १ ॥ For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy