SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ४३२ ) यस्यानन्तगुणानुवादकरणे नो शक्तिमान् वाक्पतिर्यगाम्भीर्यमगाधमुन्नतधियां नैव स्फुरेन्मानसे; तच्चार्थप्रतिबोधभासुरगिरां यः संशयोच्छेदकः, श्रीमान् बुद्धिपयोधिसूरिसविता सोऽस्तंगतः संयतः ॥५६॥ Acharya Shri Kailassagarsuri Gyanmandir श्रीमद्भारतभूमिभूषणमलं मोहान्धकारापहः, श्रीमद्वौतमसम्पदां कुलगृहं हन्ताऽऽपदां लौकिकीम् श्रीयोगीन्द्र इलाधिराजमहितः शिष्टक्रियाकर्मठ: श्रीमान् बुद्धिपयोधिसूरिसविता काऽस्तंगतः संयतः ॥ ६॥ ग्रन्थान् यः कृतवान् शतं सुललितानष्टोत्तरं भासुरान्, तत्वार्थ प्रचुराँश्चराचरहिते नित्योद्यमी संयमी । सोऽयं भास्वरकान्तिमान्प्रकटयन्निर्वृत्तिमार्गक्रम, श्रीमान् बुद्धिपयोधिसूरिसविता काऽस्तंगतः संयतः ॥७॥ लोकानामुपकारकारकगुरो ! सर्वत्र कीर्त्तिस्तव, त्रैलोक्यां विलसत्यखण्डितगुणा संदर्शनं दीयताम् । निर्मूल्यात्मसमाधिना रिपुगणं स्वानन्दसौधस्थितः, श्रीमान् बुद्धिपयोधिसूरि सविता काऽस्तंगतः संयतः ॥८॥ गुरुगुण गीतम्. कव्वाली. > महानन्दं निरानन्दं, निराकारं निराबाधम् । सुखाकारं चिदानन्दं, पदं शुद्धं सदाभीष्टम् । क्रियाकाण्डं समभ्यस्तं तपस्तप्तं त्रिधा गुप्तम् । > नरामरनाथसंभुक्तं पदं मनसाऽपि नो क्लृप्तम्; प्रभो ? बुद्धिसुधासिन्धो ? स्मरामि त्वत्पदाम्भोजम्. For Private And Personal Use Only ॥१॥
SR No.008615
Book TitleKavya Sudhakar
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages507
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy