SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ४३० ) गुरुस्मरणाष्टकम्. वसन्ततिलका. Acharya Shri Kailassagarsuri Gyanmandir सञ्चित्सुखास्पदमनन्य गुणानुहारी, सौराष्ट्र राष्ट्र जनता रिपुप्रहारी; निर्मान मोहभवभीतिरघापहारी, सूरीशबुद्धिजलधिः स्वर्गोत्सुको हा ? दीव्यात्मशक्तिमणिना हृदयावरूढं, गाढान्धकारमखिलं भवता निरस्तम्; विज्ञानवास ? कुमताध्वनिवारकस्त्वं, रिक्ता त्वयाद्य वसुधाऽधिविराजते मो ॥ २ ॥ सर्वागमार्थविदखण्डितबोधगेहूं, विद्यापुरस्थजन मङ्गल हेतुराथः; 11 2 11 अद्यामरेन्द्रपुरवासमनुप्रपन्नः, शून्यं विभाति जगदिष्टगुरो ! समस्तम् ॥ ३ ॥ ? सूरिपुङ्गष ? विभो ? जनसंशयानां, छेत्ताऽधुना न सुलभः समतानिधानः; कं ज्ञानिनं समधिगम्य मनोऽभिलाषं, पूर्णीकरिष्यति वचः सुधया जनोऽयम् ॥ ४ ॥ विद्यावतां व्रतजुषां स्पृहणीयशीलः, शीलाङ्गमारवहनेऽतिधुरन्धरश्रीः; अध्यात्ममण्डलविभावक आत्मनिष्ठः, सूरीशबुद्धिजलधिः स्वदशां प्रयातः आनन्दमूर्त्तिर खिलागमसारवेदी, विज्ञातदर्शनमतोमतभेदभिन्नः; संप्राप्तपण्डितपदः कविराजराजः, सूरीशबुद्धिजलधिः स्वगतिं प्रपन्नः श्री वीरशासनमिदं रुचिरं विभाति, यद्वाग्विलासविभवेन सुविस्तृतेन; For Private And Personal Use Only ॥ ५ ॥ ॥ ६ ॥
SR No.008615
Book TitleKavya Sudhakar
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages507
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy