SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (.१९२) ॥ सुभाषितम् ॥ सन्तप्ताः स्वयमातपेन सततं कुर्वन्ति भूमीरुहाः, - छायामाश्रितदेहिनां शुभफलैः सन्तोषयन्त्यङ्गिनः । कामं कामितदाः परोपकृतयः कष्टं परं बिभ्रतः, सन्तः सत्यवचःपराः परदयासंपादनकवताः। मेघा अम्बरचारिणोऽपि वसुधां स्निग्धां सदा पाथसा, कुर्वन्ति क्रमतश्च सस्यविभवाऽलङ्कारभाजं मुदा । जीवन्त्यक्षुभिता जना उपकृतिं येषां स्मरन्तः सदा, ते धन्या उपकारकारकपराः सन्तः सतां शेखराः ॥ २ ॥ सन्तोषाऽमृतजीवना निरुपमाः सत्कर्मसेवोद्यताः, सर्वाऽनर्थगिरीन्द्रवज्रविबुधाः सद्धयानिनो निर्मलाः । सर्वोत्कर्षतया त्रिलोकविदिताः सत्यप्रमाभाविता वर्त्तन्ते भुवने प्रसन्नमनसः सन्तः सदा न्यायिनः ॥ ३ ॥ दुष्कर्मारिचयेन तप्तहृदया दीना जगत्यां जना, _ याचन्ते जगदीशमिष्टमचलं दीर्घ सुख सादरम् । किन्त्वेतन विदन्ति कर्मनृपते राज्यस्थिति मोहिताः, सन्तस्तद्गतिमेव बोद्धमनघाः शक्तास्त्रिलोक्यां स्तुताः ॥४॥ सन्तः शुद्धिकरा विशुद्धचरितैर्भूमि पुनन्तः स्वयं, भ्राजन्ते शिवशर्मसागरगता निर्मापिताः सहुणैः । सद्विद्याधुमणिप्रभाविकसिताऽमेयोपदेशप्रदाः, । सत्स्वाना भववारिधौ निपततामुद्धारकाः सर्वदा ॥ ५ ॥ सर्वेषामभयप्रदाः श्रुतविदः सत्यार्थसंबोधनात् , सर्वेषां सुखदायकाः श्रितदयाः साम्यं सदा संश्रिताः । सर्वेषां प्रियतालयाः प्रतिपदं सर्वेष्टसिद्धिप्रियाः, सन्तः सज्जनशेखराः शुचिगुणाः सन्ति क्षितौ केचन ।। ६ ।। For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy