SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८३ ) जीयासुर्जिनपुङ्गवा जगति ते राज्यर्द्धिषु प्रोल्लसद् धामानेकपराजितासु विभयाऽसन्नाभिरामोदिताः। योधालीभिरुदित्वरा न गणिता यैः स्फातयः प्रस्फुरद् धामानेकपराजितासु विभया सन्नाभिरामोदिताः ॥२॥ या गॉव जनस्य पङ्कमखिलं पूता हरत्यञ्जसा, भारत्यागमसङ्गता नयतताऽमायाचिता साधुना । अध्येतुं गुरुसन्निधौ मतिमता कर्तुं सतां जन्मभी भारत्यागमसंगता न यततामायाचिता साऽधुना॥३॥-शा० व्योम स्फारविमानतूरनिनदैः श्रीनेमिभक्तं जनं, प्रत्यक्षामरसालपादपरतां वाचालयन्ती हितम् । दद्यानित्यमिताऽऽम्रलुम्बिलतिकाविभ्राजिहस्ताऽहि तं, प्रत्यक्षामरसालपादपरताऽम्बा चालयन्तीहितम् ॥ ४॥-शा० २३ श्रीपार्श्वजिनस्तुतयः सौधे सौधे रसे स्वे रुचिररुचिरया हारिलेखारिलेखा, पायं पायं निरस्ताघनयघनयशो यस्य नाथस्य नाथ । पार्वं पार्था तमोद्रौ तमहतमह ! न क्षोभजालं भजाऽलं, कामं कामं जयन्तं मधुरमधुरमाभाजनत्वं जन ! त्वम् ॥१॥: -स्रग्धरा तीर्थे तीर्थेशराजी भवतु भवतुदऽस्तारिभीमारिभीमा लीकालीकालकूटाऽकलितकलितयोस्सा समूहे समूहे । या मायामानही भवविभवविदां दत्तविश्वासविश्वाऽनाप्तानाप्ताभिशङ्का विमदविमदनत्राऽसमोहाऽसमोहा ॥ २ ॥ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy