SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १७४ ) ११ श्रीश्रेयांसजिनस्तुतयः । जिनवर ! भजन् श्रेयांस ! स्यां व्रताम्बुहृतोदयद्भवदव ! नतोऽहं तापातङ्कमुक्त ! महागम ! | गतभववनभ्रान्तिश्रान्तिः फलेग्रहिरुल्लसद् - भवदवनतो हन्तापातं कमुक्तमहागम ! || १|| - *हरिणी (६,४,७) Acharya Shri Kailassagarsuri Gyanmandir जिनसमुदयं विश्वाधारं हरन्तमिहाङ्गिनां, भवमदरदं रुच्या कान्तं महामि तमोहरम् । विनयमधिकं कारंकारं कुलादिविशिष्टता भवमदरदं रुच्या कान्तं महामितमोहरम् ॥ २ ॥ -- हरिणी. 5 शुचिगमपदो भङ्गः पूर्णो हरन् कुमतापहो - नवरतमलोभावस्थामाश्रयन्नयशोऽभितः । जन ! तव मनो यायाच्छायामयः समयो गलनवरतमलो भावस्थामाश्रयं नयशोभितः ॥ ३ ॥ -- हरिणी. सुकृतपटुतां विघ्नोच्छिच्या तवाऽरिहतिक्षमापविफलकरा त्यागेहा घनाघनराजिता । वितरतु महाकाली घण्टाक्षसन्ततिविस्फुरत्पविफलकरा त्यागेहा घनाघनराजिता ॥ ४ ॥ -- हरिणी. १२ श्रीवासुपूज्य जिनस्तुतयः । पद्मोल्ला से पटुत्वं दधदधिकरुचिर्वासुपूज्यार्क तुल्योलोकं सद्धीरपाताशमरुचिरपवित्रासहारिप्रभाव | * न्सौ म्रौ स्लौ गोहरिणी चषैः । For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy