SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७२ ) रङ्गभङ्गः स्फुटनयमयस्तीर्थनाथेन चूला मालापीनः शमदमवताऽसङ्गतोपायहृद्यः। सिद्धान्तोऽयं भवतु गदितः श्रेयसे भक्तिभाजा मालापी नः शमदमवता सङ्गतोऽपायहृद् यः ३-मन्दा. सा त्वं वज्राङ्कुशि ! जय मुनौ भूरिभक्तिः सुसिद्ध प्राणायामेऽशुचि मतिमतापाऽऽपदन्ताऽवलानाम् । दत्से वज्राङ्कुशभृदनिशं दर्पहन्त्री प्रदत्त प्राणा या मे शुचिमतिमता पापदन्तावलानाम् ४-मन्दा. ९ श्रीसुविधिजिनस्तुतयः । यस्यातनोद् देवततिर्महं सु प्रभावऽतारे शुचि मन्दरागे । इहास्तु भक्तिः सुविधौ दृढा मे प्रभावतारे शुचिमन्दरागे ॥१॥---+उपजातिः अभूत् प्रकृष्टोपशमेषु येषु, न मोहसेना जनिताऽऽपदेभ्यः । युष्मभ्यमाप्ता प्रथितोदयेभ्यो नमो ऽहसेना ! जनितापदेभ्यः ॥ २ ॥-उप० वाणी रहस्यं दधती प्रदत्त-- महोदयाऽवद्भिरनीति हारि । जीयाजिनेन्द्रैर्गदिता त्रिलोकी-- महो दयावद्भिरनीतिहारि ॥ ३ ॥–उप० + तौ जो गाविन्द्रवज्रा, जतजा गावुपेन्द्रवज्रा, एतयोः परयोश्च सङ्कर उपजातिः । For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy