SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७०) नोचैःपदं किमु पचेलिमपुण्यसम्पद् , विश्वाऽसमान! सदयाऽपर!भावितस्य ॥१॥वसन्ततिलका मूर्तिः शमस्य दधती किमु या पटूनि, पुण्यानि काचन सभासु रराज नव्या । सा स्तूयतां भगवतां विततिः स्वभक्त्या, पुण्याऽनिकाचन ! सभासुरराजनव्या ॥२॥---वसन्त० लिप्सुः पदं परिगतैर्विनयेन जैनी, वाचंयमैः सततमश्चतु रोचितार्थाम् । स्याद्वादमुद्रितकुतीर्थनयावतारां, वाचं यमैः सततमं चतुरोचितार्थाम् ॥३॥--वसन्त० साहाय्यमत्र कुरुषे शिवसाधने या ऽपाता मुदा रसमयस्य निरन्तराये ! । गान्धारि ! वज्रमुसले जगतीं तवास्याः, पातामुदारसमयस्य निरन्तराये ॥४॥--वसन्त० A ७ श्रीसुपार्श्वजिनस्तुतयः। यदिह जिनसुपार्श्व ! त्वं निरस्ताकृतक्ष्मा वनमद ! सुरवाऽधा हृयशोभाऽवतारम् । तत उदितमजस्रं कर्बुधर्गीयते ना वनमदसुरवाधाहद् यशो भावतारम् १-*मालिनी (८,७) जगति शिवसुखं ये कान्तिभिर्भासयन्तोऽ दुरितमदरतापध्यानकान्ताः सदाऽऽशाः। + त्भौ जौ गौ वसन्ततिलका । * नौ म्यौ यो मालिनी । For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy